Declension of वेविजान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेविजानः
वेविजानौ
वेविजानाः
Vocative
वेविजान
वेविजानौ
वेविजानाः
Accusative
वेविजानम्
वेविजानौ
वेविजानान्
Instrumental
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
Dative
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
Ablative
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
Genitive
वेविजानस्य
वेविजानयोः
वेविजानानाम्
Locative
वेविजाने
वेविजानयोः
वेविजानेषु
 
Sing.
Dual
Plu.
Nomin.
वेविजानः
वेविजानौ
वेविजानाः
Vocative
वेविजान
वेविजानौ
वेविजानाः
Accus.
वेविजानम्
वेविजानौ
वेविजानान्
Instrum.
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
Dative
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
Ablative
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
Genitive
वेविजानस्य
वेविजानयोः
वेविजानानाम्
Locative
वेविजाने
वेविजानयोः
वेविजानेषु


Others