वेवायक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेवायकः
वेवायकौ
वेवायकाः
సంబోధన
वेवायक
वेवायकौ
वेवायकाः
ద్వితీయా
वेवायकम्
वेवायकौ
वेवायकान्
తృతీయా
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
చతుర్థీ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
పంచమీ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
షష్ఠీ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
సప్తమీ
वेवायके
वेवायकयोः
वेवायकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेवायकः
वेवायकौ
वेवायकाः
సంబోధన
वेवायक
वेवायकौ
वेवायकाः
ద్వితీయా
वेवायकम्
वेवायकौ
वेवायकान्
తృతీయా
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
చతుర్థీ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
పంచమీ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
షష్ఠీ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
సప్తమీ
वेवायके
वेवायकयोः
वेवायकेषु
ఇతరులు