वेल्लितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेल्लितव्यः
वेल्लितव्यौ
वेल्लितव्याः
సంబోధన
वेल्लितव्य
वेल्लितव्यौ
वेल्लितव्याः
ద్వితీయా
वेल्लितव्यम्
वेल्लितव्यौ
वेल्लितव्यान्
తృతీయా
वेल्लितव्येन
वेल्लितव्याभ्याम्
वेल्लितव्यैः
చతుర్థీ
वेल्लितव्याय
वेल्लितव्याभ्याम्
वेल्लितव्येभ्यः
పంచమీ
वेल्लितव्यात् / वेल्लितव्याद्
वेल्लितव्याभ्याम्
वेल्लितव्येभ्यः
షష్ఠీ
वेल्लितव्यस्य
वेल्लितव्ययोः
वेल्लितव्यानाम्
సప్తమీ
वेल्लितव्ये
वेल्लितव्ययोः
वेल्लितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेल्लितव्यः
वेल्लितव्यौ
वेल्लितव्याः
సంబోధన
वेल्लितव्य
वेल्लितव्यौ
वेल्लितव्याः
ద్వితీయా
वेल्लितव्यम्
वेल्लितव्यौ
वेल्लितव्यान्
తృతీయా
वेल्लितव्येन
वेल्लितव्याभ्याम्
वेल्लितव्यैः
చతుర్థీ
वेल्लितव्याय
वेल्लितव्याभ्याम्
वेल्लितव्येभ्यः
పంచమీ
वेल्लितव्यात् / वेल्लितव्याद्
वेल्लितव्याभ्याम्
वेल्लितव्येभ्यः
షష్ఠీ
वेल्लितव्यस्य
वेल्लितव्ययोः
वेल्लितव्यानाम्
సప్తమీ
वेल्लितव्ये
वेल्लितव्ययोः
वेल्लितव्येषु
ఇతరులు