Declension of वेल्लनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेल्लनीयः
वेल्लनीयौ
वेल्लनीयाः
Vocative
वेल्लनीय
वेल्लनीयौ
वेल्लनीयाः
Accusative
वेल्लनीयम्
वेल्लनीयौ
वेल्लनीयान्
Instrumental
वेल्लनीयेन
वेल्लनीयाभ्याम्
वेल्लनीयैः
Dative
वेल्लनीयाय
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
Ablative
वेल्लनीयात् / वेल्लनीयाद्
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
Genitive
वेल्लनीयस्य
वेल्लनीययोः
वेल्लनीयानाम्
Locative
वेल्लनीये
वेल्लनीययोः
वेल्लनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेल्लनीयः
वेल्लनीयौ
वेल्लनीयाः
Vocative
वेल्लनीय
वेल्लनीयौ
वेल्लनीयाः
Accus.
वेल्लनीयम्
वेल्लनीयौ
वेल्लनीयान्
Instrum.
वेल्लनीयेन
वेल्लनीयाभ्याम्
वेल्लनीयैः
Dative
वेल्लनीयाय
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
Ablative
वेल्लनीयात् / वेल्लनीयाद्
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
Genitive
वेल्लनीयस्य
वेल्लनीययोः
वेल्लनीयानाम्
Locative
वेल्लनीये
वेल्लनीययोः
वेल्लनीयेषु


Others