Declension of वेलित
(Masculine)
Singular
Dual
Plural
Nominative
वेलितः
वेलितौ
वेलिताः
Vocative
वेलित
वेलितौ
वेलिताः
Accusative
वेलितम्
वेलितौ
वेलितान्
Instrumental
वेलितेन
वेलिताभ्याम्
वेलितैः
Dative
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
Ablative
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
Genitive
वेलितस्य
वेलितयोः
वेलितानाम्
Locative
वेलिते
वेलितयोः
वेलितेषु
Sing.
Dual
Plu.
Nomin.
वेलितः
वेलितौ
वेलिताः
Vocative
वेलित
वेलितौ
वेलिताः
Accus.
वेलितम्
वेलितौ
वेलितान्
Instrum.
वेलितेन
वेलिताभ्याम्
वेलितैः
Dative
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
Ablative
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
Genitive
वेलितस्य
वेलितयोः
वेलितानाम्
Locative
वेलिते
वेलितयोः
वेलितेषु
Others