वेलितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेलितव्यः
वेलितव्यौ
वेलितव्याः
సంబోధన
वेलितव्य
वेलितव्यौ
वेलितव्याः
ద్వితీయా
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
తృతీయా
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
చతుర్థీ
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
పంచమీ
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
షష్ఠీ
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
సప్తమీ
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेलितव्यः
वेलितव्यौ
वेलितव्याः
సంబోధన
वेलितव्य
वेलितव्यौ
वेलितव्याः
ద్వితీయా
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
తృతీయా
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
చతుర్థీ
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
పంచమీ
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
షష్ఠీ
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
సప్తమీ
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
ఇతరులు