वेलयितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
సంబోధన
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
ద్వితీయా
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
తృతీయా
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
చతుర్థీ
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
పంచమీ
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
షష్ఠీ
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
సప్తమీ
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
సంబోధన
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
ద్వితీయా
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
తృతీయా
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
చతుర్థీ
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
పంచమీ
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
షష్ఠీ
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
సప్తమీ
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु


ఇతరులు