Declension of वेलनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेलनीयः
वेलनीयौ
वेलनीयाः
Vocative
वेलनीय
वेलनीयौ
वेलनीयाः
Accusative
वेलनीयम्
वेलनीयौ
वेलनीयान्
Instrumental
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
Dative
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
Ablative
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
Genitive
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
Locative
वेलनीये
वेलनीययोः
वेलनीयेषु
 
Sing.
Dual
Plu.
Nomin.
वेलनीयः
वेलनीयौ
वेलनीयाः
Vocative
वेलनीय
वेलनीयौ
वेलनीयाः
Accus.
वेलनीयम्
वेलनीयौ
वेलनीयान्
Instrum.
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
Dative
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
Ablative
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
Genitive
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
Locative
वेलनीये
वेलनीययोः
वेलनीयेषु


Others