वेपित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेपितः
वेपितौ
वेपिताः
సంబోధన
वेपित
वेपितौ
वेपिताः
ద్వితీయా
वेपितम्
वेपितौ
वेपितान्
తృతీయా
वेपितेन
वेपिताभ्याम्
वेपितैः
చతుర్థీ
वेपिताय
वेपिताभ्याम्
वेपितेभ्यः
పంచమీ
वेपितात् / वेपिताद्
वेपिताभ्याम्
वेपितेभ्यः
షష్ఠీ
वेपितस्य
वेपितयोः
वेपितानाम्
సప్తమీ
वेपिते
वेपितयोः
वेपितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेपितः
वेपितौ
वेपिताः
సంబోధన
वेपित
वेपितौ
वेपिताः
ద్వితీయా
वेपितम्
वेपितौ
वेपितान्
తృతీయా
वेपितेन
वेपिताभ्याम्
वेपितैः
చతుర్థీ
वेपिताय
वेपिताभ्याम्
वेपितेभ्यः
పంచమీ
वेपितात् / वेपिताद्
वेपिताभ्याम्
वेपितेभ्यः
షష్ఠీ
वेपितस्य
वेपितयोः
वेपितानाम्
సప్తమీ
वेपिते
वेपितयोः
वेपितेषु


ఇతరులు