Declension of वेपितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेपितव्यः
वेपितव्यौ
वेपितव्याः
Vocative
वेपितव्य
वेपितव्यौ
वेपितव्याः
Accusative
वेपितव्यम्
वेपितव्यौ
वेपितव्यान्
Instrumental
वेपितव्येन
वेपितव्याभ्याम्
वेपितव्यैः
Dative
वेपितव्याय
वेपितव्याभ्याम्
वेपितव्येभ्यः
Ablative
वेपितव्यात् / वेपितव्याद्
वेपितव्याभ्याम्
वेपितव्येभ्यः
Genitive
वेपितव्यस्य
वेपितव्ययोः
वेपितव्यानाम्
Locative
वेपितव्ये
वेपितव्ययोः
वेपितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेपितव्यः
वेपितव्यौ
वेपितव्याः
Vocative
वेपितव्य
वेपितव्यौ
वेपितव्याः
Accus.
वेपितव्यम्
वेपितव्यौ
वेपितव्यान्
Instrum.
वेपितव्येन
वेपितव्याभ्याम्
वेपितव्यैः
Dative
वेपितव्याय
वेपितव्याभ्याम्
वेपितव्येभ्यः
Ablative
वेपितव्यात् / वेपितव्याद्
वेपितव्याभ्याम्
वेपितव्येभ्यः
Genitive
वेपितव्यस्य
वेपितव्ययोः
वेपितव्यानाम्
Locative
वेपितव्ये
वेपितव्ययोः
वेपितव्येषु


Others