Declension of वेपयितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
Vocative
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
Accusative
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
Instrumental
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
Dative
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
Ablative
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
Genitive
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
Locative
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
Vocative
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
Accus.
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
Instrum.
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
Dative
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
Ablative
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
Genitive
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
Locative
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु


Others