वेपमान శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेपमानः
वेपमानौ
वेपमानाः
సంబోధన
वेपमान
वेपमानौ
वेपमानाः
ద్వితీయా
वेपमानम्
वेपमानौ
वेपमानान्
తృతీయా
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
చతుర్థీ
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
పంచమీ
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
షష్ఠీ
वेपमानस्य
वेपमानयोः
वेपमानानाम्
సప్తమీ
वेपमाने
वेपमानयोः
वेपमानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेपमानः
वेपमानौ
वेपमानाः
సంబోధన
वेपमान
वेपमानौ
वेपमानाः
ద్వితీయా
वेपमानम्
वेपमानौ
वेपमानान्
తృతీయా
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
చతుర్థీ
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
పంచమీ
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
షష్ఠీ
वेपमानस्य
वेपमानयोः
वेपमानानाम्
సప్తమీ
वेपमाने
वेपमानयोः
वेपमानेषु
ఇతరులు