Declension of वेपनीय
(Masculine)
Singular
Dual
Plural
Nominative
वेपनीयः
वेपनीयौ
वेपनीयाः
Vocative
वेपनीय
वेपनीयौ
वेपनीयाः
Accusative
वेपनीयम्
वेपनीयौ
वेपनीयान्
Instrumental
वेपनीयेन
वेपनीयाभ्याम्
वेपनीयैः
Dative
वेपनीयाय
वेपनीयाभ्याम्
वेपनीयेभ्यः
Ablative
वेपनीयात् / वेपनीयाद्
वेपनीयाभ्याम्
वेपनीयेभ्यः
Genitive
वेपनीयस्य
वेपनीययोः
वेपनीयानाम्
Locative
वेपनीये
वेपनीययोः
वेपनीयेषु
Sing.
Dual
Plu.
Nomin.
वेपनीयः
वेपनीयौ
वेपनीयाः
Vocative
वेपनीय
वेपनीयौ
वेपनीयाः
Accus.
वेपनीयम्
वेपनीयौ
वेपनीयान्
Instrum.
वेपनीयेन
वेपनीयाभ्याम्
वेपनीयैः
Dative
वेपनीयाय
वेपनीयाभ्याम्
वेपनीयेभ्यः
Ablative
वेपनीयात् / वेपनीयाद्
वेपनीयाभ्याम्
वेपनीयेभ्यः
Genitive
वेपनीयस्य
वेपनीययोः
वेपनीयानाम्
Locative
वेपनीये
वेपनीययोः
वेपनीयेषु
Others