वेनितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेनितव्यः
वेनितव्यौ
वेनितव्याः
సంబోధన
वेनितव्य
वेनितव्यौ
वेनितव्याः
ద్వితీయా
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
తృతీయా
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
చతుర్థీ
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
పంచమీ
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
షష్ఠీ
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
సప్తమీ
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेनितव्यः
वेनितव्यौ
वेनितव्याः
సంబోధన
वेनितव्य
वेनितव्यौ
वेनितव्याः
ద్వితీయా
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
తృతీయా
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
చతుర్థీ
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
పంచమీ
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
షష్ఠీ
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
సప్తమీ
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
ఇతరులు