Declension of वेध

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेधः
वेधौ
वेधाः
Vocative
वेध
वेधौ
वेधाः
Accusative
वेधम्
वेधौ
वेधान्
Instrumental
वेधेन
वेधाभ्याम्
वेधैः
Dative
वेधाय
वेधाभ्याम्
वेधेभ्यः
Ablative
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
Genitive
वेधस्य
वेधयोः
वेधानाम्
Locative
वेधे
वेधयोः
वेधेषु
 
Sing.
Dual
Plu.
Nomin.
वेधः
वेधौ
वेधाः
Vocative
वेध
वेधौ
वेधाः
Accus.
वेधम्
वेधौ
वेधान्
Instrum.
वेधेन
वेधाभ्याम्
वेधैः
Dative
वेधाय
वेधाभ्याम्
वेधेभ्यः
Ablative
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
Genitive
वेधस्य
वेधयोः
वेधानाम्
Locative
वेधे
वेधयोः
वेधेषु


Others