वेध శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेधः
वेधौ
वेधाः
సంబోధన
वेध
वेधौ
वेधाः
ద్వితీయా
वेधम्
वेधौ
वेधान्
తృతీయా
वेधेन
वेधाभ्याम्
वेधैः
చతుర్థీ
वेधाय
वेधाभ्याम्
वेधेभ्यः
పంచమీ
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
షష్ఠీ
वेधस्य
वेधयोः
वेधानाम्
సప్తమీ
वेधे
वेधयोः
वेधेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेधः
वेधौ
वेधाः
సంబోధన
वेध
वेधौ
वेधाः
ద్వితీయా
वेधम्
वेधौ
वेधान्
తృతీయా
वेधेन
वेधाभ्याम्
वेधैः
చతుర్థీ
वेधाय
वेधाभ्याम्
वेधेभ्यः
పంచమీ
वेधात् / वेधाद्
वेधाभ्याम्
वेधेभ्यः
షష్ఠీ
वेधस्य
वेधयोः
वेधानाम्
సప్తమీ
वेधे
वेधयोः
वेधेषु
ఇతరులు