वेधितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेधितव्यः
वेधितव्यौ
वेधितव्याः
సంబోధన
वेधितव्य
वेधितव्यौ
वेधितव्याः
ద్వితీయా
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
తృతీయా
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
చతుర్థీ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
పంచమీ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
షష్ఠీ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
సప్తమీ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेधितव्यः
वेधितव्यौ
वेधितव्याः
సంబోధన
वेधितव्य
वेधितव्यौ
वेधितव्याः
ద్వితీయా
वेधितव्यम्
वेधितव्यौ
वेधितव्यान्
తృతీయా
वेधितव्येन
वेधितव्याभ्याम्
वेधितव्यैः
చతుర్థీ
वेधितव्याय
वेधितव्याभ्याम्
वेधितव्येभ्यः
పంచమీ
वेधितव्यात् / वेधितव्याद्
वेधितव्याभ्याम्
वेधितव्येभ्यः
షష్ఠీ
वेधितव्यस्य
वेधितव्ययोः
वेधितव्यानाम्
సప్తమీ
वेधितव्ये
वेधितव्ययोः
वेधितव्येषु
ఇతరులు