वेद శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेदः
वेदौ
वेदाः
సంబోధన
वेद
वेदौ
वेदाः
ద్వితీయా
वेदम्
वेदौ
वेदान्
తృతీయా
वेदेन
वेदाभ्याम्
वेदैः
చతుర్థీ
वेदाय
वेदाभ्याम्
वेदेभ्यः
పంచమీ
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
షష్ఠీ
वेदस्य
वेदयोः
वेदानाम्
సప్తమీ
वेदे
वेदयोः
वेदेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेदः
वेदौ
वेदाः
సంబోధన
वेद
वेदौ
वेदाः
ద్వితీయా
वेदम्
वेदौ
वेदान्
తృతీయా
वेदेन
वेदाभ्याम्
वेदैः
చతుర్థీ
वेदाय
वेदाभ्याम्
वेदेभ्यः
పంచమీ
वेदात् / वेदाद्
वेदाभ्याम्
वेदेभ्यः
షష్ఠీ
वेदस्य
वेदयोः
वेदानाम्
సప్తమీ
वेदे
वेदयोः
वेदेषु