Declension of वेद्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेद्यः
वेद्यौ
वेद्याः
Vocative
वेद्य
वेद्यौ
वेद्याः
Accusative
वेद्यम्
वेद्यौ
वेद्यान्
Instrumental
वेद्येन
वेद्याभ्याम्
वेद्यैः
Dative
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
Ablative
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
Genitive
वेद्यस्य
वेद्ययोः
वेद्यानाम्
Locative
वेद्ये
वेद्ययोः
वेद्येषु
 
Sing.
Dual
Plu.
Nomin.
वेद्यः
वेद्यौ
वेद्याः
Vocative
वेद्य
वेद्यौ
वेद्याः
Accus.
वेद्यम्
वेद्यौ
वेद्यान्
Instrum.
वेद्येन
वेद्याभ्याम्
वेद्यैः
Dative
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
Ablative
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
Genitive
वेद्यस्य
वेद्ययोः
वेद्यानाम्
Locative
वेद्ये
वेद्ययोः
वेद्येषु


Others