वेद्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेद्यः
वेद्यौ
वेद्याः
సంబోధన
वेद्य
वेद्यौ
वेद्याः
ద్వితీయా
वेद्यम्
वेद्यौ
वेद्यान्
తృతీయా
वेद्येन
वेद्याभ्याम्
वेद्यैः
చతుర్థీ
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
పంచమీ
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
షష్ఠీ
वेद्यस्य
वेद्ययोः
वेद्यानाम्
సప్తమీ
वेद्ये
वेद्ययोः
वेद्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेद्यः
वेद्यौ
वेद्याः
సంబోధన
वेद्य
वेद्यौ
वेद्याः
ద్వితీయా
वेद्यम्
वेद्यौ
वेद्यान्
తృతీయా
वेद्येन
वेद्याभ्याम्
वेद्यैः
చతుర్థీ
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
పంచమీ
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
షష్ఠీ
वेद्यस्य
वेद्ययोः
वेद्यानाम्
సప్తమీ
वेद्ये
वेद्ययोः
वेद्येषु


ఇతరులు