Declension of वेदित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेदितः
वेदितौ
वेदिताः
Vocative
वेदित
वेदितौ
वेदिताः
Accusative
वेदितम्
वेदितौ
वेदितान्
Instrumental
वेदितेन
वेदिताभ्याम्
वेदितैः
Dative
वेदिताय
वेदिताभ्याम्
वेदितेभ्यः
Ablative
वेदितात् / वेदिताद्
वेदिताभ्याम्
वेदितेभ्यः
Genitive
वेदितस्य
वेदितयोः
वेदितानाम्
Locative
वेदिते
वेदितयोः
वेदितेषु
 
Sing.
Dual
Plu.
Nomin.
वेदितः
वेदितौ
वेदिताः
Vocative
वेदित
वेदितौ
वेदिताः
Accus.
वेदितम्
वेदितौ
वेदितान्
Instrum.
वेदितेन
वेदिताभ्याम्
वेदितैः
Dative
वेदिताय
वेदिताभ्याम्
वेदितेभ्यः
Ablative
वेदितात् / वेदिताद्
वेदिताभ्याम्
वेदितेभ्यः
Genitive
वेदितस्य
वेदितयोः
वेदितानाम्
Locative
वेदिते
वेदितयोः
वेदितेषु


Others