Declension of वेदितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेदितव्यः
वेदितव्यौ
वेदितव्याः
Vocative
वेदितव्य
वेदितव्यौ
वेदितव्याः
Accusative
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
Instrumental
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
Dative
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
Ablative
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
Genitive
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
Locative
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु
Sing.
Dual
Plu.
Nomin.
वेदितव्यः
वेदितव्यौ
वेदितव्याः
Vocative
वेदितव्य
वेदितव्यौ
वेदितव्याः
Accus.
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
Instrum.
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
Dative
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
Ablative
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
Genitive
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
Locative
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु
Others