वेदितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेदितव्यः
वेदितव्यौ
वेदितव्याः
సంబోధన
वेदितव्य
वेदितव्यौ
वेदितव्याः
ద్వితీయా
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
తృతీయా
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
చతుర్థీ
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
పంచమీ
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
షష్ఠీ
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
సప్తమీ
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेदितव्यः
वेदितव्यौ
वेदितव्याः
సంబోధన
वेदितव्य
वेदितव्यौ
वेदितव्याः
ద్వితీయా
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
తృతీయా
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
చతుర్థీ
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
పంచమీ
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
షష్ఠీ
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
సప్తమీ
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु


ఇతరులు