वेदयितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
సంబోధన
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
ద్వితీయా
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
తృతీయా
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
చతుర్థీ
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
పంచమీ
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
షష్ఠీ
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
సప్తమీ
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेदयितव्यः
वेदयितव्यौ
वेदयितव्याः
సంబోధన
वेदयितव्य
वेदयितव्यौ
वेदयितव्याः
ద్వితీయా
वेदयितव्यम्
वेदयितव्यौ
वेदयितव्यान्
తృతీయా
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
చతుర్థీ
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
పంచమీ
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
షష్ఠీ
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
సప్తమీ
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
ఇతరులు