वेदनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेदनीयः
वेदनीयौ
वेदनीयाः
సంబోధన
वेदनीय
वेदनीयौ
वेदनीयाः
ద్వితీయా
वेदनीयम्
वेदनीयौ
वेदनीयान्
తృతీయా
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
చతుర్థీ
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
పంచమీ
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
షష్ఠీ
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
సప్తమీ
वेदनीये
वेदनीययोः
वेदनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेदनीयः
वेदनीयौ
वेदनीयाः
సంబోధన
वेदनीय
वेदनीयौ
वेदनीयाः
ద్వితీయా
वेदनीयम्
वेदनीयौ
वेदनीयान्
తృతీయా
वेदनीयेन
वेदनीयाभ्याम्
वेदनीयैः
చతుర్థీ
वेदनीयाय
वेदनीयाभ्याम्
वेदनीयेभ्यः
పంచమీ
वेदनीयात् / वेदनीयाद्
वेदनीयाभ्याम्
वेदनीयेभ्यः
షష్ఠీ
वेदनीयस्य
वेदनीययोः
वेदनीयानाम्
సప్తమీ
वेदनीये
वेदनीययोः
वेदनीयेषु
ఇతరులు