वेदक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेदकः
वेदकौ
वेदकाः
సంబోధన
वेदक
वेदकौ
वेदकाः
ద్వితీయా
वेदकम्
वेदकौ
वेदकान्
తృతీయా
वेदकेन
वेदकाभ्याम्
वेदकैः
చతుర్థీ
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
పంచమీ
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
షష్ఠీ
वेदकस्य
वेदकयोः
वेदकानाम्
సప్తమీ
वेदके
वेदकयोः
वेदकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेदकः
वेदकौ
वेदकाः
సంబోధన
वेदक
वेदकौ
वेदकाः
ద్వితీయా
वेदकम्
वेदकौ
वेदकान्
తృతీయా
वेदकेन
वेदकाभ्याम्
वेदकैः
చతుర్థీ
वेदकाय
वेदकाभ्याम्
वेदकेभ्यः
పంచమీ
वेदकात् / वेदकाद्
वेदकाभ्याम्
वेदकेभ्यः
షష్ఠీ
वेदकस्य
वेदकयोः
वेदकानाम्
సప్తమీ
वेदके
वेदकयोः
वेदकेषु
ఇతరులు