Declension of वेथ
(Masculine)
Singular
Dual
Plural
Nominative
वेथः
वेथौ
वेथाः
Vocative
वेथ
वेथौ
वेथाः
Accusative
वेथम्
वेथौ
वेथान्
Instrumental
वेथेन
वेथाभ्याम्
वेथैः
Dative
वेथाय
वेथाभ्याम्
वेथेभ्यः
Ablative
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
Genitive
वेथस्य
वेथयोः
वेथानाम्
Locative
वेथे
वेथयोः
वेथेषु
Sing.
Dual
Plu.
Nomin.
वेथः
वेथौ
वेथाः
Vocative
वेथ
वेथौ
वेथाः
Accus.
वेथम्
वेथौ
वेथान्
Instrum.
वेथेन
वेथाभ्याम्
वेथैः
Dative
वेथाय
वेथाभ्याम्
वेथेभ्यः
Ablative
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
Genitive
वेथस्य
वेथयोः
वेथानाम्
Locative
वेथे
वेथयोः
वेथेषु
Others