वेथ శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेथः
वेथौ
वेथाः
సంబోధన
वेथ
वेथौ
वेथाः
ద్వితీయా
वेथम्
वेथौ
वेथान्
తృతీయా
वेथेन
वेथाभ्याम्
वेथैः
చతుర్థీ
वेथाय
वेथाभ्याम्
वेथेभ्यः
పంచమీ
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
షష్ఠీ
वेथस्य
वेथयोः
वेथानाम्
సప్తమీ
वेथे
वेथयोः
वेथेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेथः
वेथौ
वेथाः
సంబోధన
वेथ
वेथौ
वेथाः
ద్వితీయా
वेथम्
वेथौ
वेथान्
తృతీయా
वेथेन
वेथाभ्याम्
वेथैः
చతుర్థీ
वेथाय
वेथाभ्याम्
वेथेभ्यः
పంచమీ
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
షష్ఠీ
वेथस्य
वेथयोः
वेथानाम्
సప్తమీ
वेथे
वेथयोः
वेथेषु
ఇతరులు