वेथ्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेथ्यः
वेथ्यौ
वेथ्याः
సంబోధన
वेथ्य
वेथ्यौ
वेथ्याः
ద్వితీయా
वेथ्यम्
वेथ्यौ
वेथ्यान्
తృతీయా
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
చతుర్థీ
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
పంచమీ
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
షష్ఠీ
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
సప్తమీ
वेथ्ये
वेथ्ययोः
वेथ्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेथ्यः
वेथ्यौ
वेथ्याः
సంబోధన
वेथ्य
वेथ्यौ
वेथ्याः
ద్వితీయా
वेथ्यम्
वेथ्यौ
वेथ्यान्
తృతీయా
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
చతుర్థీ
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
పంచమీ
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
షష్ఠీ
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
సప్తమీ
वेथ्ये
वेथ्ययोः
वेथ्येषु
ఇతరులు