वेथित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेथितः
वेथितौ
वेथिताः
సంబోధన
वेथित
वेथितौ
वेथिताः
ద్వితీయా
वेथितम्
वेथितौ
वेथितान्
తృతీయా
वेथितेन
वेथिताभ्याम्
वेथितैः
చతుర్థీ
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
పంచమీ
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
షష్ఠీ
वेथितस्य
वेथितयोः
वेथितानाम्
సప్తమీ
वेथिते
वेथितयोः
वेथितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेथितः
वेथितौ
वेथिताः
సంబోధన
वेथित
वेथितौ
वेथिताः
ద్వితీయా
वेथितम्
वेथितौ
वेथितान्
తృతీయా
वेथितेन
वेथिताभ्याम्
वेथितैः
చతుర్థీ
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
పంచమీ
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
షష్ఠీ
वेथितस्य
वेथितयोः
वेथितानाम्
సప్తమీ
वेथिते
वेथितयोः
वेथितेषु


ఇతరులు