वेथितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेथितव्यः
वेथितव्यौ
वेथितव्याः
సంబోధన
वेथितव्य
वेथितव्यौ
वेथितव्याः
ద్వితీయా
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
తృతీయా
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
చతుర్థీ
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
పంచమీ
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
షష్ఠీ
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
సప్తమీ
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेथितव्यः
वेथितव्यौ
वेथितव्याः
సంబోధన
वेथितव्य
वेथितव्यौ
वेथितव्याः
ద్వితీయా
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
తృతీయా
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
చతుర్థీ
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
పంచమీ
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
షష్ఠీ
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
సప్తమీ
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु


ఇతరులు