Declension of वेथमान
(Masculine)
Singular
Dual
Plural
Nominative
वेथमानः
वेथमानौ
वेथमानाः
Vocative
वेथमान
वेथमानौ
वेथमानाः
Accusative
वेथमानम्
वेथमानौ
वेथमानान्
Instrumental
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
Dative
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
Ablative
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
Genitive
वेथमानस्य
वेथमानयोः
वेथमानानाम्
Locative
वेथमाने
वेथमानयोः
वेथमानेषु
Sing.
Dual
Plu.
Nomin.
वेथमानः
वेथमानौ
वेथमानाः
Vocative
वेथमान
वेथमानौ
वेथमानाः
Accus.
वेथमानम्
वेथमानौ
वेथमानान्
Instrum.
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
Dative
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
Ablative
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
Genitive
वेथमानस्य
वेथमानयोः
वेथमानानाम्
Locative
वेथमाने
वेथमानयोः
वेथमानेषु
Others