वेथनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेथनीयः
वेथनीयौ
वेथनीयाः
సంబోధన
वेथनीय
वेथनीयौ
वेथनीयाः
ద్వితీయా
वेथनीयम्
वेथनीयौ
वेथनीयान्
తృతీయా
वेथनीयेन
वेथनीयाभ्याम्
वेथनीयैः
చతుర్థీ
वेथनीयाय
वेथनीयाभ्याम्
वेथनीयेभ्यः
పంచమీ
वेथनीयात् / वेथनीयाद्
वेथनीयाभ्याम्
वेथनीयेभ्यः
షష్ఠీ
वेथनीयस्य
वेथनीययोः
वेथनीयानाम्
సప్తమీ
वेथनीये
वेथनीययोः
वेथनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेथनीयः
वेथनीयौ
वेथनीयाः
సంబోధన
वेथनीय
वेथनीयौ
वेथनीयाः
ద్వితీయా
वेथनीयम्
वेथनीयौ
वेथनीयान्
తృతీయా
वेथनीयेन
वेथनीयाभ्याम्
वेथनीयैः
చతుర్థీ
वेथनीयाय
वेथनीयाभ्याम्
वेथनीयेभ्यः
పంచమీ
वेथनीयात् / वेथनीयाद्
वेथनीयाभ्याम्
वेथनीयेभ्यः
షష్ఠీ
वेथनीयस्य
वेथनीययोः
वेथनीयानाम्
సప్తమీ
वेथनीये
वेथनीययोः
वेथनीयेषु


ఇతరులు