वेत्र శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेत्रः
वेत्रौ
वेत्राः
సంబోధన
वेत्र
वेत्रौ
वेत्राः
ద్వితీయా
वेत्रम्
वेत्रौ
वेत्रान्
తృతీయా
वेत्रेण
वेत्राभ्याम्
वेत्रैः
చతుర్థీ
वेत्राय
वेत्राभ्याम्
वेत्रेभ्यः
పంచమీ
वेत्रात् / वेत्राद्
वेत्राभ्याम्
वेत्रेभ्यः
షష్ఠీ
वेत्रस्य
वेत्रयोः
वेत्राणाम्
సప్తమీ
वेत्रे
वेत्रयोः
वेत्रेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेत्रः
वेत्रौ
वेत्राः
సంబోధన
वेत्र
वेत्रौ
वेत्राः
ద్వితీయా
वेत्रम्
वेत्रौ
वेत्रान्
తృతీయా
वेत्रेण
वेत्राभ्याम्
वेत्रैः
చతుర్థీ
वेत्राय
वेत्राभ्याम्
वेत्रेभ्यः
పంచమీ
वेत्रात् / वेत्राद्
वेत्राभ्याम्
वेत्रेभ्यः
షష్ఠీ
वेत्रस्य
वेत्रयोः
वेत्राणाम्
సప్తమీ
वेत्रे
वेत्रयोः
वेत्रेषु


ఇతరులు