Declension of वेत्तव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
Vocative
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
Accusative
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
Instrumental
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
Dative
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
Ablative
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
Genitive
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
Locative
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
Sing.
Dual
Plu.
Nomin.
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
Vocative
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
Accus.
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
Instrum.
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
Dative
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
Ablative
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
Genitive
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
Locative
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
Others