वेत्तव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
సంబోధన
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
ద్వితీయా
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
తృతీయా
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
చతుర్థీ
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
పంచమీ
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
షష్ఠీ
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
సప్తమీ
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेत्तव्यः
वेत्तव्यौ
वेत्तव्याः
సంబోధన
वेत्तव्य
वेत्तव्यौ
वेत्तव्याः
ద్వితీయా
वेत्तव्यम्
वेत्तव्यौ
वेत्तव्यान्
తృతీయా
वेत्तव्येन
वेत्तव्याभ्याम्
वेत्तव्यैः
చతుర్థీ
वेत्तव्याय
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
పంచమీ
वेत्तव्यात् / वेत्तव्याद्
वेत्तव्याभ्याम्
वेत्तव्येभ्यः
షష్ఠీ
वेत्तव्यस्य
वेत्तव्ययोः
वेत्तव्यानाम्
సప్తమీ
वेत्तव्ये
वेत्तव्ययोः
वेत्तव्येषु


ఇతరులు