Declension of वेतव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेतव्यः
वेतव्यौ
वेतव्याः
Vocative
वेतव्य
वेतव्यौ
वेतव्याः
Accusative
वेतव्यम्
वेतव्यौ
वेतव्यान्
Instrumental
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
Dative
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
Ablative
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
Genitive
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
Locative
वेतव्ये
वेतव्ययोः
वेतव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेतव्यः
वेतव्यौ
वेतव्याः
Vocative
वेतव्य
वेतव्यौ
वेतव्याः
Accus.
वेतव्यम्
वेतव्यौ
वेतव्यान्
Instrum.
वेतव्येन
वेतव्याभ्याम्
वेतव्यैः
Dative
वेतव्याय
वेतव्याभ्याम्
वेतव्येभ्यः
Ablative
वेतव्यात् / वेतव्याद्
वेतव्याभ्याम्
वेतव्येभ्यः
Genitive
वेतव्यस्य
वेतव्ययोः
वेतव्यानाम्
Locative
वेतव्ये
वेतव्ययोः
वेतव्येषु


Others