Declension of वेण्य
(Masculine)
Singular
Dual
Plural
Nominative
वेण्यः
वेण्यौ
वेण्याः
Vocative
वेण्य
वेण्यौ
वेण्याः
Accusative
वेण्यम्
वेण्यौ
वेण्यान्
Instrumental
वेण्येन
वेण्याभ्याम्
वेण्यैः
Dative
वेण्याय
वेण्याभ्याम्
वेण्येभ्यः
Ablative
वेण्यात् / वेण्याद्
वेण्याभ्याम्
वेण्येभ्यः
Genitive
वेण्यस्य
वेण्ययोः
वेण्यानाम्
Locative
वेण्ये
वेण्ययोः
वेण्येषु
Sing.
Dual
Plu.
Nomin.
वेण्यः
वेण्यौ
वेण्याः
Vocative
वेण्य
वेण्यौ
वेण्याः
Accus.
वेण्यम्
वेण्यौ
वेण्यान्
Instrum.
वेण्येन
वेण्याभ्याम्
वेण्यैः
Dative
वेण्याय
वेण्याभ्याम्
वेण्येभ्यः
Ablative
वेण्यात् / वेण्याद्
वेण्याभ्याम्
वेण्येभ्यः
Genitive
वेण्यस्य
वेण्ययोः
वेण्यानाम्
Locative
वेण्ये
वेण्ययोः
वेण्येषु
Others