Declension of वेणित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेणितः
वेणितौ
वेणिताः
Vocative
वेणित
वेणितौ
वेणिताः
Accusative
वेणितम्
वेणितौ
वेणितान्
Instrumental
वेणितेन
वेणिताभ्याम्
वेणितैः
Dative
वेणिताय
वेणिताभ्याम्
वेणितेभ्यः
Ablative
वेणितात् / वेणिताद्
वेणिताभ्याम्
वेणितेभ्यः
Genitive
वेणितस्य
वेणितयोः
वेणितानाम्
Locative
वेणिते
वेणितयोः
वेणितेषु
 
Sing.
Dual
Plu.
Nomin.
वेणितः
वेणितौ
वेणिताः
Vocative
वेणित
वेणितौ
वेणिताः
Accus.
वेणितम्
वेणितौ
वेणितान्
Instrum.
वेणितेन
वेणिताभ्याम्
वेणितैः
Dative
वेणिताय
वेणिताभ्याम्
वेणितेभ्यः
Ablative
वेणितात् / वेणिताद्
वेणिताभ्याम्
वेणितेभ्यः
Genitive
वेणितस्य
वेणितयोः
वेणितानाम्
Locative
वेणिते
वेणितयोः
वेणितेषु


Others