वेणित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेणितः
वेणितौ
वेणिताः
సంబోధన
वेणित
वेणितौ
वेणिताः
ద్వితీయా
वेणितम्
वेणितौ
वेणितान्
తృతీయా
वेणितेन
वेणिताभ्याम्
वेणितैः
చతుర్థీ
वेणिताय
वेणिताभ्याम्
वेणितेभ्यः
పంచమీ
वेणितात् / वेणिताद्
वेणिताभ्याम्
वेणितेभ्यः
షష్ఠీ
वेणितस्य
वेणितयोः
वेणितानाम्
సప్తమీ
वेणिते
वेणितयोः
वेणितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेणितः
वेणितौ
वेणिताः
సంబోధన
वेणित
वेणितौ
वेणिताः
ద్వితీయా
वेणितम्
वेणितौ
वेणितान्
తృతీయా
वेणितेन
वेणिताभ्याम्
वेणितैः
చతుర్థీ
वेणिताय
वेणिताभ्याम्
वेणितेभ्यः
పంచమీ
वेणितात् / वेणिताद्
वेणिताभ्याम्
वेणितेभ्यः
షష్ఠీ
वेणितस्य
वेणितयोः
वेणितानाम्
సప్తమీ
वेणिते
वेणितयोः
वेणितेषु


ఇతరులు