Declension of वेणितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेणितव्यः
वेणितव्यौ
वेणितव्याः
Vocative
वेणितव्य
वेणितव्यौ
वेणितव्याः
Accusative
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
Instrumental
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
Dative
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
Ablative
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
Genitive
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
Locative
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वेणितव्यः
वेणितव्यौ
वेणितव्याः
Vocative
वेणितव्य
वेणितव्यौ
वेणितव्याः
Accus.
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
Instrum.
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
Dative
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
Ablative
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
Genitive
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
Locative
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु


Others