वेणितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेणितव्यः
वेणितव्यौ
वेणितव्याः
సంబోధన
वेणितव्य
वेणितव्यौ
वेणितव्याः
ద్వితీయా
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
తృతీయా
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
చతుర్థీ
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
పంచమీ
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
షష్ఠీ
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
సప్తమీ
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेणितव्यः
वेणितव्यौ
वेणितव्याः
సంబోధన
वेणितव्य
वेणितव्यौ
वेणितव्याः
ద్వితీయా
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
తృతీయా
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
చతుర్థీ
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
పంచమీ
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
షష్ఠీ
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
సప్తమీ
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु


ఇతరులు