Declension of वेट

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेटः
वेटौ
वेटाः
Vocative
वेट
वेटौ
वेटाः
Accusative
वेटम्
वेटौ
वेटान्
Instrumental
वेटेन
वेटाभ्याम्
वेटैः
Dative
वेटाय
वेटाभ्याम्
वेटेभ्यः
Ablative
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
Genitive
वेटस्य
वेटयोः
वेटानाम्
Locative
वेटे
वेटयोः
वेटेषु
 
Sing.
Dual
Plu.
Nomin.
वेटः
वेटौ
वेटाः
Vocative
वेट
वेटौ
वेटाः
Accus.
वेटम्
वेटौ
वेटान्
Instrum.
वेटेन
वेटाभ्याम्
वेटैः
Dative
वेटाय
वेटाभ्याम्
वेटेभ्यः
Ablative
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
Genitive
वेटस्य
वेटयोः
वेटानाम्
Locative
वेटे
वेटयोः
वेटेषु