वेट्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेट्यः
वेट्यौ
वेट्याः
సంబోధన
वेट्य
वेट्यौ
वेट्याः
ద్వితీయా
वेट्यम्
वेट्यौ
वेट्यान्
తృతీయా
वेट्येन
वेट्याभ्याम्
वेट्यैः
చతుర్థీ
वेट्याय
वेट्याभ्याम्
वेट्येभ्यः
పంచమీ
वेट्यात् / वेट्याद्
वेट्याभ्याम्
वेट्येभ्यः
షష్ఠీ
वेट्यस्य
वेट्ययोः
वेट्यानाम्
సప్తమీ
वेट्ये
वेट्ययोः
वेट्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेट्यः
वेट्यौ
वेट्याः
సంబోధన
वेट्य
वेट्यौ
वेट्याः
ద్వితీయా
वेट्यम्
वेट्यौ
वेट्यान्
తృతీయా
वेट्येन
वेट्याभ्याम्
वेट्यैः
చతుర్థీ
वेट्याय
वेट्याभ्याम्
वेट्येभ्यः
పంచమీ
वेट्यात् / वेट्याद्
वेट्याभ्याम्
वेट्येभ्यः
షష్ఠీ
वेट्यस्य
वेट्ययोः
वेट्यानाम्
సప్తమీ
वेट्ये
वेट्ययोः
वेट्येषु


ఇతరులు