वेटितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेटितव्यः
वेटितव्यौ
वेटितव्याः
సంబోధన
वेटितव्य
वेटितव्यौ
वेटितव्याः
ద్వితీయా
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
తృతీయా
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
చతుర్థీ
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
పంచమీ
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
షష్ఠీ
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
సప్తమీ
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेटितव्यः
वेटितव्यौ
वेटितव्याः
సంబోధన
वेटितव्य
वेटितव्यौ
वेटितव्याः
ద్వితీయా
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
తృతీయా
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
చతుర్థీ
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
పంచమీ
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
షష్ఠీ
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
సప్తమీ
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
ఇతరులు