वेटनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेटनीयः
वेटनीयौ
वेटनीयाः
సంబోధన
वेटनीय
वेटनीयौ
वेटनीयाः
ద్వితీయా
वेटनीयम्
वेटनीयौ
वेटनीयान्
తృతీయా
वेटनीयेन
वेटनीयाभ्याम्
वेटनीयैः
చతుర్థీ
वेटनीयाय
वेटनीयाभ्याम्
वेटनीयेभ्यः
పంచమీ
वेटनीयात् / वेटनीयाद्
वेटनीयाभ्याम्
वेटनीयेभ्यः
షష్ఠీ
वेटनीयस्य
वेटनीययोः
वेटनीयानाम्
సప్తమీ
वेटनीये
वेटनीययोः
वेटनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेटनीयः
वेटनीयौ
वेटनीयाः
సంబోధన
वेटनीय
वेटनीयौ
वेटनीयाः
ద్వితీయా
वेटनीयम्
वेटनीयौ
वेटनीयान्
తృతీయా
वेटनीयेन
वेटनीयाभ्याम्
वेटनीयैः
చతుర్థీ
वेटनीयाय
वेटनीयाभ्याम्
वेटनीयेभ्यः
పంచమీ
वेटनीयात् / वेटनीयाद्
वेटनीयाभ्याम्
वेटनीयेभ्यः
షష్ఠీ
वेटनीयस्य
वेटनीययोः
वेटनीयानाम्
సప్తమీ
वेटनीये
वेटनीययोः
वेटनीयेषु
ఇతరులు