Declension of वेजितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेजितव्यः
वेजितव्यौ
वेजितव्याः
Vocative
वेजितव्य
वेजितव्यौ
वेजितव्याः
Accusative
वेजितव्यम्
वेजितव्यौ
वेजितव्यान्
Instrumental
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
Dative
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
Ablative
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
Genitive
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
Locative
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु
Sing.
Dual
Plu.
Nomin.
वेजितव्यः
वेजितव्यौ
वेजितव्याः
Vocative
वेजितव्य
वेजितव्यौ
वेजितव्याः
Accus.
वेजितव्यम्
वेजितव्यौ
वेजितव्यान्
Instrum.
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
Dative
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
Ablative
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
Genitive
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
Locative
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु
Others