Declension of वेच्छितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
Vocative
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
Accusative
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
Instrumental
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
Dative
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
Ablative
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
Genitive
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
Locative
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु
Sing.
Dual
Plu.
Nomin.
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
Vocative
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
Accus.
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
Instrum.
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
Dative
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
Ablative
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
Genitive
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
Locative
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु
Others