वेच्छितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
సంబోధన
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
ద్వితీయా
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
తృతీయా
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
చతుర్థీ
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
పంచమీ
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
షష్ఠీ
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
సప్తమీ
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
సంబోధన
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
ద్వితీయా
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
తృతీయా
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
చతుర్థీ
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
పంచమీ
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
షష్ఠీ
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
సప్తమీ
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु


ఇతరులు