वेच्छयमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
సంబోధన
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
ద్వితీయా
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
తృతీయా
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
చతుర్థీ
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
పంచమీ
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
షష్ఠీ
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
సప్తమీ
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
సంబోధన
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
ద్వితీయా
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
తృతీయా
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
చతుర్థీ
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
పంచమీ
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
షష్ఠీ
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
సప్తమీ
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु


ఇతరులు